Declension table of ?rūkṣavarṇa

Deva

NeuterSingularDualPlural
Nominativerūkṣavarṇam rūkṣavarṇe rūkṣavarṇāni
Vocativerūkṣavarṇa rūkṣavarṇe rūkṣavarṇāni
Accusativerūkṣavarṇam rūkṣavarṇe rūkṣavarṇāni
Instrumentalrūkṣavarṇena rūkṣavarṇābhyām rūkṣavarṇaiḥ
Dativerūkṣavarṇāya rūkṣavarṇābhyām rūkṣavarṇebhyaḥ
Ablativerūkṣavarṇāt rūkṣavarṇābhyām rūkṣavarṇebhyaḥ
Genitiverūkṣavarṇasya rūkṣavarṇayoḥ rūkṣavarṇānām
Locativerūkṣavarṇe rūkṣavarṇayoḥ rūkṣavarṇeṣu

Compound rūkṣavarṇa -

Adverb -rūkṣavarṇam -rūkṣavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria