Declension table of ?rūkṣavāśinī

Deva

FeminineSingularDualPlural
Nominativerūkṣavāśinī rūkṣavāśinyau rūkṣavāśinyaḥ
Vocativerūkṣavāśini rūkṣavāśinyau rūkṣavāśinyaḥ
Accusativerūkṣavāśinīm rūkṣavāśinyau rūkṣavāśinīḥ
Instrumentalrūkṣavāśinyā rūkṣavāśinībhyām rūkṣavāśinībhiḥ
Dativerūkṣavāśinyai rūkṣavāśinībhyām rūkṣavāśinībhyaḥ
Ablativerūkṣavāśinyāḥ rūkṣavāśinībhyām rūkṣavāśinībhyaḥ
Genitiverūkṣavāśinyāḥ rūkṣavāśinyoḥ rūkṣavāśinīnām
Locativerūkṣavāśinyām rūkṣavāśinyoḥ rūkṣavāśinīṣu

Compound rūkṣavāśini - rūkṣavāśinī -

Adverb -rūkṣavāśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria