Declension table of ?rūkṣavāśin

Deva

NeuterSingularDualPlural
Nominativerūkṣavāśi rūkṣavāśinī rūkṣavāśīni
Vocativerūkṣavāśin rūkṣavāśi rūkṣavāśinī rūkṣavāśīni
Accusativerūkṣavāśi rūkṣavāśinī rūkṣavāśīni
Instrumentalrūkṣavāśinā rūkṣavāśibhyām rūkṣavāśibhiḥ
Dativerūkṣavāśine rūkṣavāśibhyām rūkṣavāśibhyaḥ
Ablativerūkṣavāśinaḥ rūkṣavāśibhyām rūkṣavāśibhyaḥ
Genitiverūkṣavāśinaḥ rūkṣavāśinoḥ rūkṣavāśinām
Locativerūkṣavāśini rūkṣavāśinoḥ rūkṣavāśiṣu

Compound rūkṣavāśi -

Adverb -rūkṣavāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria