Declension table of ?rūkṣavādinī

Deva

FeminineSingularDualPlural
Nominativerūkṣavādinī rūkṣavādinyau rūkṣavādinyaḥ
Vocativerūkṣavādini rūkṣavādinyau rūkṣavādinyaḥ
Accusativerūkṣavādinīm rūkṣavādinyau rūkṣavādinīḥ
Instrumentalrūkṣavādinyā rūkṣavādinībhyām rūkṣavādinībhiḥ
Dativerūkṣavādinyai rūkṣavādinībhyām rūkṣavādinībhyaḥ
Ablativerūkṣavādinyāḥ rūkṣavādinībhyām rūkṣavādinībhyaḥ
Genitiverūkṣavādinyāḥ rūkṣavādinyoḥ rūkṣavādinīnām
Locativerūkṣavādinyām rūkṣavādinyoḥ rūkṣavādinīṣu

Compound rūkṣavādini - rūkṣavādinī -

Adverb -rūkṣavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria