Declension table of ?rūkṣavādin

Deva

NeuterSingularDualPlural
Nominativerūkṣavādi rūkṣavādinī rūkṣavādīni
Vocativerūkṣavādin rūkṣavādi rūkṣavādinī rūkṣavādīni
Accusativerūkṣavādi rūkṣavādinī rūkṣavādīni
Instrumentalrūkṣavādinā rūkṣavādibhyām rūkṣavādibhiḥ
Dativerūkṣavādine rūkṣavādibhyām rūkṣavādibhyaḥ
Ablativerūkṣavādinaḥ rūkṣavādibhyām rūkṣavādibhyaḥ
Genitiverūkṣavādinaḥ rūkṣavādinoḥ rūkṣavādinām
Locativerūkṣavādini rūkṣavādinoḥ rūkṣavādiṣu

Compound rūkṣavādi -

Adverb -rūkṣavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria