Declension table of ?rūkṣavādin

Deva

MasculineSingularDualPlural
Nominativerūkṣavādī rūkṣavādinau rūkṣavādinaḥ
Vocativerūkṣavādin rūkṣavādinau rūkṣavādinaḥ
Accusativerūkṣavādinam rūkṣavādinau rūkṣavādinaḥ
Instrumentalrūkṣavādinā rūkṣavādibhyām rūkṣavādibhiḥ
Dativerūkṣavādine rūkṣavādibhyām rūkṣavādibhyaḥ
Ablativerūkṣavādinaḥ rūkṣavādibhyām rūkṣavādibhyaḥ
Genitiverūkṣavādinaḥ rūkṣavādinoḥ rūkṣavādinām
Locativerūkṣavādini rūkṣavādinoḥ rūkṣavādiṣu

Compound rūkṣavādi -

Adverb -rūkṣavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria