Declension table of ?rūkṣavāc

Deva

FeminineSingularDualPlural
Nominativerūkṣavāk rūkṣavācau rūkṣavācaḥ
Vocativerūkṣavāk rūkṣavācau rūkṣavācaḥ
Accusativerūkṣavācam rūkṣavācau rūkṣavācaḥ
Instrumentalrūkṣavācā rūkṣavāgbhyām rūkṣavāgbhiḥ
Dativerūkṣavāce rūkṣavāgbhyām rūkṣavāgbhyaḥ
Ablativerūkṣavācaḥ rūkṣavāgbhyām rūkṣavāgbhyaḥ
Genitiverūkṣavācaḥ rūkṣavācoḥ rūkṣavācām
Locativerūkṣavāci rūkṣavācoḥ rūkṣavākṣu

Compound rūkṣavāk -

Adverb -rūkṣavāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria