Declension table of ?rūkṣatva

Deva

NeuterSingularDualPlural
Nominativerūkṣatvam rūkṣatve rūkṣatvāni
Vocativerūkṣatva rūkṣatve rūkṣatvāni
Accusativerūkṣatvam rūkṣatve rūkṣatvāni
Instrumentalrūkṣatvena rūkṣatvābhyām rūkṣatvaiḥ
Dativerūkṣatvāya rūkṣatvābhyām rūkṣatvebhyaḥ
Ablativerūkṣatvāt rūkṣatvābhyām rūkṣatvebhyaḥ
Genitiverūkṣatvasya rūkṣatvayoḥ rūkṣatvānām
Locativerūkṣatve rūkṣatvayoḥ rūkṣatveṣu

Compound rūkṣatva -

Adverb -rūkṣatvam -rūkṣatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria