Declension table of ?rūkṣasvara

Deva

MasculineSingularDualPlural
Nominativerūkṣasvaraḥ rūkṣasvarau rūkṣasvarāḥ
Vocativerūkṣasvara rūkṣasvarau rūkṣasvarāḥ
Accusativerūkṣasvaram rūkṣasvarau rūkṣasvarān
Instrumentalrūkṣasvareṇa rūkṣasvarābhyām rūkṣasvaraiḥ rūkṣasvarebhiḥ
Dativerūkṣasvarāya rūkṣasvarābhyām rūkṣasvarebhyaḥ
Ablativerūkṣasvarāt rūkṣasvarābhyām rūkṣasvarebhyaḥ
Genitiverūkṣasvarasya rūkṣasvarayoḥ rūkṣasvarāṇām
Locativerūkṣasvare rūkṣasvarayoḥ rūkṣasvareṣu

Compound rūkṣasvara -

Adverb -rūkṣasvaram -rūkṣasvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria