Declension table of ?rūkṣapriya

Deva

MasculineSingularDualPlural
Nominativerūkṣapriyaḥ rūkṣapriyau rūkṣapriyāḥ
Vocativerūkṣapriya rūkṣapriyau rūkṣapriyāḥ
Accusativerūkṣapriyam rūkṣapriyau rūkṣapriyān
Instrumentalrūkṣapriyeṇa rūkṣapriyābhyām rūkṣapriyaiḥ rūkṣapriyebhiḥ
Dativerūkṣapriyāya rūkṣapriyābhyām rūkṣapriyebhyaḥ
Ablativerūkṣapriyāt rūkṣapriyābhyām rūkṣapriyebhyaḥ
Genitiverūkṣapriyasya rūkṣapriyayoḥ rūkṣapriyāṇām
Locativerūkṣapriye rūkṣapriyayoḥ rūkṣapriyeṣu

Compound rūkṣapriya -

Adverb -rūkṣapriyam -rūkṣapriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria