Declension table of ?rūkṣamlānāṅgā

Deva

FeminineSingularDualPlural
Nominativerūkṣamlānāṅgā rūkṣamlānāṅge rūkṣamlānāṅgāḥ
Vocativerūkṣamlānāṅge rūkṣamlānāṅge rūkṣamlānāṅgāḥ
Accusativerūkṣamlānāṅgām rūkṣamlānāṅge rūkṣamlānāṅgāḥ
Instrumentalrūkṣamlānāṅgayā rūkṣamlānāṅgābhyām rūkṣamlānāṅgābhiḥ
Dativerūkṣamlānāṅgāyai rūkṣamlānāṅgābhyām rūkṣamlānāṅgābhyaḥ
Ablativerūkṣamlānāṅgāyāḥ rūkṣamlānāṅgābhyām rūkṣamlānāṅgābhyaḥ
Genitiverūkṣamlānāṅgāyāḥ rūkṣamlānāṅgayoḥ rūkṣamlānāṅgānām
Locativerūkṣamlānāṅgāyām rūkṣamlānāṅgayoḥ rūkṣamlānāṅgāsu

Adverb -rūkṣamlānāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria