Declension table of ?rūkṣamlānāṅga

Deva

NeuterSingularDualPlural
Nominativerūkṣamlānāṅgam rūkṣamlānāṅge rūkṣamlānāṅgāni
Vocativerūkṣamlānāṅga rūkṣamlānāṅge rūkṣamlānāṅgāni
Accusativerūkṣamlānāṅgam rūkṣamlānāṅge rūkṣamlānāṅgāni
Instrumentalrūkṣamlānāṅgena rūkṣamlānāṅgābhyām rūkṣamlānāṅgaiḥ
Dativerūkṣamlānāṅgāya rūkṣamlānāṅgābhyām rūkṣamlānāṅgebhyaḥ
Ablativerūkṣamlānāṅgāt rūkṣamlānāṅgābhyām rūkṣamlānāṅgebhyaḥ
Genitiverūkṣamlānāṅgasya rūkṣamlānāṅgayoḥ rūkṣamlānāṅgānām
Locativerūkṣamlānāṅge rūkṣamlānāṅgayoḥ rūkṣamlānāṅgeṣu

Compound rūkṣamlānāṅga -

Adverb -rūkṣamlānāṅgam -rūkṣamlānāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria