Declension table of ?rūkṣagandha

Deva

MasculineSingularDualPlural
Nominativerūkṣagandhaḥ rūkṣagandhau rūkṣagandhāḥ
Vocativerūkṣagandha rūkṣagandhau rūkṣagandhāḥ
Accusativerūkṣagandham rūkṣagandhau rūkṣagandhān
Instrumentalrūkṣagandhena rūkṣagandhābhyām rūkṣagandhaiḥ rūkṣagandhebhiḥ
Dativerūkṣagandhāya rūkṣagandhābhyām rūkṣagandhebhyaḥ
Ablativerūkṣagandhāt rūkṣagandhābhyām rūkṣagandhebhyaḥ
Genitiverūkṣagandhasya rūkṣagandhayoḥ rūkṣagandhānām
Locativerūkṣagandhe rūkṣagandhayoḥ rūkṣagandheṣu

Compound rūkṣagandha -

Adverb -rūkṣagandham -rūkṣagandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria