Declension table of ?rūkṣadarbha

Deva

MasculineSingularDualPlural
Nominativerūkṣadarbhaḥ rūkṣadarbhau rūkṣadarbhāḥ
Vocativerūkṣadarbha rūkṣadarbhau rūkṣadarbhāḥ
Accusativerūkṣadarbham rūkṣadarbhau rūkṣadarbhān
Instrumentalrūkṣadarbheṇa rūkṣadarbhābhyām rūkṣadarbhaiḥ rūkṣadarbhebhiḥ
Dativerūkṣadarbhāya rūkṣadarbhābhyām rūkṣadarbhebhyaḥ
Ablativerūkṣadarbhāt rūkṣadarbhābhyām rūkṣadarbhebhyaḥ
Genitiverūkṣadarbhasya rūkṣadarbhayoḥ rūkṣadarbhāṇām
Locativerūkṣadarbhe rūkṣadarbhayoḥ rūkṣadarbheṣu

Compound rūkṣadarbha -

Adverb -rūkṣadarbham -rūkṣadarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria