Declension table of ?rūkṣabhāva

Deva

MasculineSingularDualPlural
Nominativerūkṣabhāvaḥ rūkṣabhāvau rūkṣabhāvāḥ
Vocativerūkṣabhāva rūkṣabhāvau rūkṣabhāvāḥ
Accusativerūkṣabhāvam rūkṣabhāvau rūkṣabhāvān
Instrumentalrūkṣabhāveṇa rūkṣabhāvābhyām rūkṣabhāvaiḥ rūkṣabhāvebhiḥ
Dativerūkṣabhāvāya rūkṣabhāvābhyām rūkṣabhāvebhyaḥ
Ablativerūkṣabhāvāt rūkṣabhāvābhyām rūkṣabhāvebhyaḥ
Genitiverūkṣabhāvasya rūkṣabhāvayoḥ rūkṣabhāvāṇām
Locativerūkṣabhāve rūkṣabhāvayoḥ rūkṣabhāveṣu

Compound rūkṣabhāva -

Adverb -rūkṣabhāvam -rūkṣabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria