Declension table of ?rūkṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativerūkṣaṇīyā rūkṣaṇīye rūkṣaṇīyāḥ
Vocativerūkṣaṇīye rūkṣaṇīye rūkṣaṇīyāḥ
Accusativerūkṣaṇīyām rūkṣaṇīye rūkṣaṇīyāḥ
Instrumentalrūkṣaṇīyayā rūkṣaṇīyābhyām rūkṣaṇīyābhiḥ
Dativerūkṣaṇīyāyai rūkṣaṇīyābhyām rūkṣaṇīyābhyaḥ
Ablativerūkṣaṇīyāyāḥ rūkṣaṇīyābhyām rūkṣaṇīyābhyaḥ
Genitiverūkṣaṇīyāyāḥ rūkṣaṇīyayoḥ rūkṣaṇīyānām
Locativerūkṣaṇīyāyām rūkṣaṇīyayoḥ rūkṣaṇīyāsu

Adverb -rūkṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria