Declension table of ?rūkṣaṇīya

Deva

MasculineSingularDualPlural
Nominativerūkṣaṇīyaḥ rūkṣaṇīyau rūkṣaṇīyāḥ
Vocativerūkṣaṇīya rūkṣaṇīyau rūkṣaṇīyāḥ
Accusativerūkṣaṇīyam rūkṣaṇīyau rūkṣaṇīyān
Instrumentalrūkṣaṇīyena rūkṣaṇīyābhyām rūkṣaṇīyaiḥ rūkṣaṇīyebhiḥ
Dativerūkṣaṇīyāya rūkṣaṇīyābhyām rūkṣaṇīyebhyaḥ
Ablativerūkṣaṇīyāt rūkṣaṇīyābhyām rūkṣaṇīyebhyaḥ
Genitiverūkṣaṇīyasya rūkṣaṇīyayoḥ rūkṣaṇīyānām
Locativerūkṣaṇīye rūkṣaṇīyayoḥ rūkṣaṇīyeṣu

Compound rūkṣaṇīya -

Adverb -rūkṣaṇīyam -rūkṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria