Declension table of ?rūkṣaṇā

Deva

FeminineSingularDualPlural
Nominativerūkṣaṇā rūkṣaṇe rūkṣaṇāḥ
Vocativerūkṣaṇe rūkṣaṇe rūkṣaṇāḥ
Accusativerūkṣaṇām rūkṣaṇe rūkṣaṇāḥ
Instrumentalrūkṣaṇayā rūkṣaṇābhyām rūkṣaṇābhiḥ
Dativerūkṣaṇāyai rūkṣaṇābhyām rūkṣaṇābhyaḥ
Ablativerūkṣaṇāyāḥ rūkṣaṇābhyām rūkṣaṇābhyaḥ
Genitiverūkṣaṇāyāḥ rūkṣaṇayoḥ rūkṣaṇānām
Locativerūkṣaṇāyām rūkṣaṇayoḥ rūkṣaṇāsu

Adverb -rūkṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria