Declension table of ?rūkṣaṇa

Deva

NeuterSingularDualPlural
Nominativerūkṣaṇam rūkṣaṇe rūkṣaṇāni
Vocativerūkṣaṇa rūkṣaṇe rūkṣaṇāni
Accusativerūkṣaṇam rūkṣaṇe rūkṣaṇāni
Instrumentalrūkṣaṇena rūkṣaṇābhyām rūkṣaṇaiḥ
Dativerūkṣaṇāya rūkṣaṇābhyām rūkṣaṇebhyaḥ
Ablativerūkṣaṇāt rūkṣaṇābhyām rūkṣaṇebhyaḥ
Genitiverūkṣaṇasya rūkṣaṇayoḥ rūkṣaṇānām
Locativerūkṣaṇe rūkṣaṇayoḥ rūkṣaṇeṣu

Compound rūkṣaṇa -

Adverb -rūkṣaṇam -rūkṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria