Declension table of ?rūkṣaṇa

Deva

MasculineSingularDualPlural
Nominativerūkṣaṇaḥ rūkṣaṇau rūkṣaṇāḥ
Vocativerūkṣaṇa rūkṣaṇau rūkṣaṇāḥ
Accusativerūkṣaṇam rūkṣaṇau rūkṣaṇān
Instrumentalrūkṣaṇena rūkṣaṇābhyām rūkṣaṇaiḥ rūkṣaṇebhiḥ
Dativerūkṣaṇāya rūkṣaṇābhyām rūkṣaṇebhyaḥ
Ablativerūkṣaṇāt rūkṣaṇābhyām rūkṣaṇebhyaḥ
Genitiverūkṣaṇasya rūkṣaṇayoḥ rūkṣaṇānām
Locativerūkṣaṇe rūkṣaṇayoḥ rūkṣaṇeṣu

Compound rūkṣaṇa -

Adverb -rūkṣaṇam -rūkṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria