Declension table of ?rūṣitā

Deva

FeminineSingularDualPlural
Nominativerūṣitā rūṣite rūṣitāḥ
Vocativerūṣite rūṣite rūṣitāḥ
Accusativerūṣitām rūṣite rūṣitāḥ
Instrumentalrūṣitayā rūṣitābhyām rūṣitābhiḥ
Dativerūṣitāyai rūṣitābhyām rūṣitābhyaḥ
Ablativerūṣitāyāḥ rūṣitābhyām rūṣitābhyaḥ
Genitiverūṣitāyāḥ rūṣitayoḥ rūṣitānām
Locativerūṣitāyām rūṣitayoḥ rūṣitāsu

Adverb -rūṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria