Declension table of ?rūṣita

Deva

MasculineSingularDualPlural
Nominativerūṣitaḥ rūṣitau rūṣitāḥ
Vocativerūṣita rūṣitau rūṣitāḥ
Accusativerūṣitam rūṣitau rūṣitān
Instrumentalrūṣitena rūṣitābhyām rūṣitaiḥ rūṣitebhiḥ
Dativerūṣitāya rūṣitābhyām rūṣitebhyaḥ
Ablativerūṣitāt rūṣitābhyām rūṣitebhyaḥ
Genitiverūṣitasya rūṣitayoḥ rūṣitānām
Locativerūṣite rūṣitayoḥ rūṣiteṣu

Compound rūṣita -

Adverb -rūṣitam -rūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria