Declension table of ?rūṣaka

Deva

MasculineSingularDualPlural
Nominativerūṣakaḥ rūṣakau rūṣakāḥ
Vocativerūṣaka rūṣakau rūṣakāḥ
Accusativerūṣakam rūṣakau rūṣakān
Instrumentalrūṣakeṇa rūṣakābhyām rūṣakaiḥ rūṣakebhiḥ
Dativerūṣakāya rūṣakābhyām rūṣakebhyaḥ
Ablativerūṣakāt rūṣakābhyām rūṣakebhyaḥ
Genitiverūṣakasya rūṣakayoḥ rūṣakāṇām
Locativerūṣake rūṣakayoḥ rūṣakeṣu

Compound rūṣaka -

Adverb -rūṣakam -rūṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria