Declension table of ?rūṣaṇa

Deva

NeuterSingularDualPlural
Nominativerūṣaṇam rūṣaṇe rūṣaṇāni
Vocativerūṣaṇa rūṣaṇe rūṣaṇāni
Accusativerūṣaṇam rūṣaṇe rūṣaṇāni
Instrumentalrūṣaṇena rūṣaṇābhyām rūṣaṇaiḥ
Dativerūṣaṇāya rūṣaṇābhyām rūṣaṇebhyaḥ
Ablativerūṣaṇāt rūṣaṇābhyām rūṣaṇebhyaḥ
Genitiverūṣaṇasya rūṣaṇayoḥ rūṣaṇānām
Locativerūṣaṇe rūṣaṇayoḥ rūṣaṇeṣu

Compound rūṣaṇa -

Adverb -rūṣaṇam -rūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria