Declension table of ?rūṣa

Deva

NeuterSingularDualPlural
Nominativerūṣam rūṣe rūṣāṇi
Vocativerūṣa rūṣe rūṣāṇi
Accusativerūṣam rūṣe rūṣāṇi
Instrumentalrūṣeṇa rūṣābhyām rūṣaiḥ
Dativerūṣāya rūṣābhyām rūṣebhyaḥ
Ablativerūṣāt rūṣābhyām rūṣebhyaḥ
Genitiverūṣasya rūṣayoḥ rūṣāṇām
Locativerūṣe rūṣayoḥ rūṣeṣu

Compound rūṣa -

Adverb -rūṣam -rūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria