Declension table of ?rūḍhaśmaśru_ā

Deva

FeminineSingularDualPlural
Nominativerūḍhaśmaśru_ā rūḍhaśmaśru_e rūḍhaśmaśru_āḥ
Vocativerūḍhaśmaśru_e rūḍhaśmaśru_e rūḍhaśmaśru_āḥ
Accusativerūḍhaśmaśru_ām rūḍhaśmaśru_e rūḍhaśmaśru_āḥ
Instrumentalrūḍhaśmaśru_ayā rūḍhaśmaśru_ābhyām rūḍhaśmaśru_ābhiḥ
Dativerūḍhaśmaśru_āyai rūḍhaśmaśru_ābhyām rūḍhaśmaśru_ābhyaḥ
Ablativerūḍhaśmaśru_āyāḥ rūḍhaśmaśru_ābhyām rūḍhaśmaśru_ābhyaḥ
Genitiverūḍhaśmaśru_āyāḥ rūḍhaśmaśru_ayoḥ rūḍhaśmaśru_ānām
Locativerūḍhaśmaśru_āyām rūḍhaśmaśru_ayoḥ rūḍhaśmaśru_āsu

Adverb -rūḍhaśmaśru_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria