Declension table of ?rūḍhaśmaśru

Deva

NeuterSingularDualPlural
Nominativerūḍhaśmaśru rūḍhaśmaśruṇī rūḍhaśmaśrūṇi
Vocativerūḍhaśmaśru rūḍhaśmaśruṇī rūḍhaśmaśrūṇi
Accusativerūḍhaśmaśru rūḍhaśmaśruṇī rūḍhaśmaśrūṇi
Instrumentalrūḍhaśmaśruṇā rūḍhaśmaśrubhyām rūḍhaśmaśrubhiḥ
Dativerūḍhaśmaśruṇe rūḍhaśmaśrubhyām rūḍhaśmaśrubhyaḥ
Ablativerūḍhaśmaśruṇaḥ rūḍhaśmaśrubhyām rūḍhaśmaśrubhyaḥ
Genitiverūḍhaśmaśruṇaḥ rūḍhaśmaśruṇoḥ rūḍhaśmaśrūṇām
Locativerūḍhaśmaśruṇi rūḍhaśmaśruṇoḥ rūḍhaśmaśruṣu

Compound rūḍhaśmaśru -

Adverb -rūḍhaśmaśru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria