Declension table of ?rūḍhaśmaśru

Deva

MasculineSingularDualPlural
Nominativerūḍhaśmaśruḥ rūḍhaśmaśrū rūḍhaśmaśravaḥ
Vocativerūḍhaśmaśro rūḍhaśmaśrū rūḍhaśmaśravaḥ
Accusativerūḍhaśmaśrum rūḍhaśmaśrū rūḍhaśmaśrūn
Instrumentalrūḍhaśmaśruṇā rūḍhaśmaśrubhyām rūḍhaśmaśrubhiḥ
Dativerūḍhaśmaśrave rūḍhaśmaśrubhyām rūḍhaśmaśrubhyaḥ
Ablativerūḍhaśmaśroḥ rūḍhaśmaśrubhyām rūḍhaśmaśrubhyaḥ
Genitiverūḍhaśmaśroḥ rūḍhaśmaśrvoḥ rūḍhaśmaśrūṇām
Locativerūḍhaśmaśrau rūḍhaśmaśrvoḥ rūḍhaśmaśruṣu

Compound rūḍhaśmaśru -

Adverb -rūḍhaśmaśru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria