Declension table of ?rūḍhaśādvalā

Deva

FeminineSingularDualPlural
Nominativerūḍhaśādvalā rūḍhaśādvale rūḍhaśādvalāḥ
Vocativerūḍhaśādvale rūḍhaśādvale rūḍhaśādvalāḥ
Accusativerūḍhaśādvalām rūḍhaśādvale rūḍhaśādvalāḥ
Instrumentalrūḍhaśādvalayā rūḍhaśādvalābhyām rūḍhaśādvalābhiḥ
Dativerūḍhaśādvalāyai rūḍhaśādvalābhyām rūḍhaśādvalābhyaḥ
Ablativerūḍhaśādvalāyāḥ rūḍhaśādvalābhyām rūḍhaśādvalābhyaḥ
Genitiverūḍhaśādvalāyāḥ rūḍhaśādvalayoḥ rūḍhaśādvalānām
Locativerūḍhaśādvalāyām rūḍhaśādvalayoḥ rūḍhaśādvalāsu

Adverb -rūḍhaśādvalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria