Declension table of ?rūḍhayogā

Deva

FeminineSingularDualPlural
Nominativerūḍhayogā rūḍhayoge rūḍhayogāḥ
Vocativerūḍhayoge rūḍhayoge rūḍhayogāḥ
Accusativerūḍhayogām rūḍhayoge rūḍhayogāḥ
Instrumentalrūḍhayogayā rūḍhayogābhyām rūḍhayogābhiḥ
Dativerūḍhayogāyai rūḍhayogābhyām rūḍhayogābhyaḥ
Ablativerūḍhayogāyāḥ rūḍhayogābhyām rūḍhayogābhyaḥ
Genitiverūḍhayogāyāḥ rūḍhayogayoḥ rūḍhayogānām
Locativerūḍhayogāyām rūḍhayogayoḥ rūḍhayogāsu

Adverb -rūḍhayogam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria