Declension table of ?rūḍhayoga

Deva

NeuterSingularDualPlural
Nominativerūḍhayogam rūḍhayoge rūḍhayogāni
Vocativerūḍhayoga rūḍhayoge rūḍhayogāni
Accusativerūḍhayogam rūḍhayoge rūḍhayogāni
Instrumentalrūḍhayogena rūḍhayogābhyām rūḍhayogaiḥ
Dativerūḍhayogāya rūḍhayogābhyām rūḍhayogebhyaḥ
Ablativerūḍhayogāt rūḍhayogābhyām rūḍhayogebhyaḥ
Genitiverūḍhayogasya rūḍhayogayoḥ rūḍhayogānām
Locativerūḍhayoge rūḍhayogayoḥ rūḍhayogeṣu

Compound rūḍhayoga -

Adverb -rūḍhayogam -rūḍhayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria