Declension table of ?rūḍhayauvana

Deva

MasculineSingularDualPlural
Nominativerūḍhayauvanaḥ rūḍhayauvanau rūḍhayauvanāḥ
Vocativerūḍhayauvana rūḍhayauvanau rūḍhayauvanāḥ
Accusativerūḍhayauvanam rūḍhayauvanau rūḍhayauvanān
Instrumentalrūḍhayauvanena rūḍhayauvanābhyām rūḍhayauvanaiḥ rūḍhayauvanebhiḥ
Dativerūḍhayauvanāya rūḍhayauvanābhyām rūḍhayauvanebhyaḥ
Ablativerūḍhayauvanāt rūḍhayauvanābhyām rūḍhayauvanebhyaḥ
Genitiverūḍhayauvanasya rūḍhayauvanayoḥ rūḍhayauvanānām
Locativerūḍhayauvane rūḍhayauvanayoḥ rūḍhayauvaneṣu

Compound rūḍhayauvana -

Adverb -rūḍhayauvanam -rūḍhayauvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria