Declension table of ?rūḍhavraṇa

Deva

MasculineSingularDualPlural
Nominativerūḍhavraṇaḥ rūḍhavraṇau rūḍhavraṇāḥ
Vocativerūḍhavraṇa rūḍhavraṇau rūḍhavraṇāḥ
Accusativerūḍhavraṇam rūḍhavraṇau rūḍhavraṇān
Instrumentalrūḍhavraṇena rūḍhavraṇābhyām rūḍhavraṇaiḥ rūḍhavraṇebhiḥ
Dativerūḍhavraṇāya rūḍhavraṇābhyām rūḍhavraṇebhyaḥ
Ablativerūḍhavraṇāt rūḍhavraṇābhyām rūḍhavraṇebhyaḥ
Genitiverūḍhavraṇasya rūḍhavraṇayoḥ rūḍhavraṇānām
Locativerūḍhavraṇe rūḍhavraṇayoḥ rūḍhavraṇeṣu

Compound rūḍhavraṇa -

Adverb -rūḍhavraṇam -rūḍhavraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria