Declension table of ?rūḍhavacana

Deva

NeuterSingularDualPlural
Nominativerūḍhavacanam rūḍhavacane rūḍhavacanāni
Vocativerūḍhavacana rūḍhavacane rūḍhavacanāni
Accusativerūḍhavacanam rūḍhavacane rūḍhavacanāni
Instrumentalrūḍhavacanena rūḍhavacanābhyām rūḍhavacanaiḥ
Dativerūḍhavacanāya rūḍhavacanābhyām rūḍhavacanebhyaḥ
Ablativerūḍhavacanāt rūḍhavacanābhyām rūḍhavacanebhyaḥ
Genitiverūḍhavacanasya rūḍhavacanayoḥ rūḍhavacanānām
Locativerūḍhavacane rūḍhavacanayoḥ rūḍhavacaneṣu

Compound rūḍhavacana -

Adverb -rūḍhavacanam -rūḍhavacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria