Declension table of ?rūḍhavaṃśā

Deva

FeminineSingularDualPlural
Nominativerūḍhavaṃśā rūḍhavaṃśe rūḍhavaṃśāḥ
Vocativerūḍhavaṃśe rūḍhavaṃśe rūḍhavaṃśāḥ
Accusativerūḍhavaṃśām rūḍhavaṃśe rūḍhavaṃśāḥ
Instrumentalrūḍhavaṃśayā rūḍhavaṃśābhyām rūḍhavaṃśābhiḥ
Dativerūḍhavaṃśāyai rūḍhavaṃśābhyām rūḍhavaṃśābhyaḥ
Ablativerūḍhavaṃśāyāḥ rūḍhavaṃśābhyām rūḍhavaṃśābhyaḥ
Genitiverūḍhavaṃśāyāḥ rūḍhavaṃśayoḥ rūḍhavaṃśānām
Locativerūḍhavaṃśāyām rūḍhavaṃśayoḥ rūḍhavaṃśāsu

Adverb -rūḍhavaṃśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria