Declension table of ?rūḍhavaṃśa

Deva

MasculineSingularDualPlural
Nominativerūḍhavaṃśaḥ rūḍhavaṃśau rūḍhavaṃśāḥ
Vocativerūḍhavaṃśa rūḍhavaṃśau rūḍhavaṃśāḥ
Accusativerūḍhavaṃśam rūḍhavaṃśau rūḍhavaṃśān
Instrumentalrūḍhavaṃśena rūḍhavaṃśābhyām rūḍhavaṃśaiḥ rūḍhavaṃśebhiḥ
Dativerūḍhavaṃśāya rūḍhavaṃśābhyām rūḍhavaṃśebhyaḥ
Ablativerūḍhavaṃśāt rūḍhavaṃśābhyām rūḍhavaṃśebhyaḥ
Genitiverūḍhavaṃśasya rūḍhavaṃśayoḥ rūḍhavaṃśānām
Locativerūḍhavaṃśe rūḍhavaṃśayoḥ rūḍhavaṃśeṣu

Compound rūḍhavaṃśa -

Adverb -rūḍhavaṃśam -rūḍhavaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria