Declension table of ?rūḍhatṛṇāṅkurā

Deva

FeminineSingularDualPlural
Nominativerūḍhatṛṇāṅkurā rūḍhatṛṇāṅkure rūḍhatṛṇāṅkurāḥ
Vocativerūḍhatṛṇāṅkure rūḍhatṛṇāṅkure rūḍhatṛṇāṅkurāḥ
Accusativerūḍhatṛṇāṅkurām rūḍhatṛṇāṅkure rūḍhatṛṇāṅkurāḥ
Instrumentalrūḍhatṛṇāṅkurayā rūḍhatṛṇāṅkurābhyām rūḍhatṛṇāṅkurābhiḥ
Dativerūḍhatṛṇāṅkurāyai rūḍhatṛṇāṅkurābhyām rūḍhatṛṇāṅkurābhyaḥ
Ablativerūḍhatṛṇāṅkurāyāḥ rūḍhatṛṇāṅkurābhyām rūḍhatṛṇāṅkurābhyaḥ
Genitiverūḍhatṛṇāṅkurāyāḥ rūḍhatṛṇāṅkurayoḥ rūḍhatṛṇāṅkurāṇām
Locativerūḍhatṛṇāṅkurāyām rūḍhatṛṇāṅkurayoḥ rūḍhatṛṇāṅkurāsu

Adverb -rūḍhatṛṇāṅkuram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria