Declension table of ?rūḍhatṛṇāṅkura

Deva

MasculineSingularDualPlural
Nominativerūḍhatṛṇāṅkuraḥ rūḍhatṛṇāṅkurau rūḍhatṛṇāṅkurāḥ
Vocativerūḍhatṛṇāṅkura rūḍhatṛṇāṅkurau rūḍhatṛṇāṅkurāḥ
Accusativerūḍhatṛṇāṅkuram rūḍhatṛṇāṅkurau rūḍhatṛṇāṅkurān
Instrumentalrūḍhatṛṇāṅkureṇa rūḍhatṛṇāṅkurābhyām rūḍhatṛṇāṅkuraiḥ rūḍhatṛṇāṅkurebhiḥ
Dativerūḍhatṛṇāṅkurāya rūḍhatṛṇāṅkurābhyām rūḍhatṛṇāṅkurebhyaḥ
Ablativerūḍhatṛṇāṅkurāt rūḍhatṛṇāṅkurābhyām rūḍhatṛṇāṅkurebhyaḥ
Genitiverūḍhatṛṇāṅkurasya rūḍhatṛṇāṅkurayoḥ rūḍhatṛṇāṅkurāṇām
Locativerūḍhatṛṇāṅkure rūḍhatṛṇāṅkurayoḥ rūḍhatṛṇāṅkureṣu

Compound rūḍhatṛṇāṅkura -

Adverb -rūḍhatṛṇāṅkuram -rūḍhatṛṇāṅkurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria