Declension table of ?rūḍhapraṇayā

Deva

FeminineSingularDualPlural
Nominativerūḍhapraṇayā rūḍhapraṇaye rūḍhapraṇayāḥ
Vocativerūḍhapraṇaye rūḍhapraṇaye rūḍhapraṇayāḥ
Accusativerūḍhapraṇayām rūḍhapraṇaye rūḍhapraṇayāḥ
Instrumentalrūḍhapraṇayayā rūḍhapraṇayābhyām rūḍhapraṇayābhiḥ
Dativerūḍhapraṇayāyai rūḍhapraṇayābhyām rūḍhapraṇayābhyaḥ
Ablativerūḍhapraṇayāyāḥ rūḍhapraṇayābhyām rūḍhapraṇayābhyaḥ
Genitiverūḍhapraṇayāyāḥ rūḍhapraṇayayoḥ rūḍhapraṇayānām
Locativerūḍhapraṇayāyām rūḍhapraṇayayoḥ rūḍhapraṇayāsu

Adverb -rūḍhapraṇayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria