Declension table of ?rūḍhapraṇaya

Deva

MasculineSingularDualPlural
Nominativerūḍhapraṇayaḥ rūḍhapraṇayau rūḍhapraṇayāḥ
Vocativerūḍhapraṇaya rūḍhapraṇayau rūḍhapraṇayāḥ
Accusativerūḍhapraṇayam rūḍhapraṇayau rūḍhapraṇayān
Instrumentalrūḍhapraṇayena rūḍhapraṇayābhyām rūḍhapraṇayaiḥ rūḍhapraṇayebhiḥ
Dativerūḍhapraṇayāya rūḍhapraṇayābhyām rūḍhapraṇayebhyaḥ
Ablativerūḍhapraṇayāt rūḍhapraṇayābhyām rūḍhapraṇayebhyaḥ
Genitiverūḍhapraṇayasya rūḍhapraṇayayoḥ rūḍhapraṇayānām
Locativerūḍhapraṇaye rūḍhapraṇayayoḥ rūḍhapraṇayeṣu

Compound rūḍhapraṇaya -

Adverb -rūḍhapraṇayam -rūḍhapraṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria