Declension table of ?rūḍhaparyāya

Deva

NeuterSingularDualPlural
Nominativerūḍhaparyāyam rūḍhaparyāye rūḍhaparyāyāṇi
Vocativerūḍhaparyāya rūḍhaparyāye rūḍhaparyāyāṇi
Accusativerūḍhaparyāyam rūḍhaparyāye rūḍhaparyāyāṇi
Instrumentalrūḍhaparyāyeṇa rūḍhaparyāyābhyām rūḍhaparyāyaiḥ
Dativerūḍhaparyāyāya rūḍhaparyāyābhyām rūḍhaparyāyebhyaḥ
Ablativerūḍhaparyāyāt rūḍhaparyāyābhyām rūḍhaparyāyebhyaḥ
Genitiverūḍhaparyāyasya rūḍhaparyāyayoḥ rūḍhaparyāyāṇām
Locativerūḍhaparyāye rūḍhaparyāyayoḥ rūḍhaparyāyeṣu

Compound rūḍhaparyāya -

Adverb -rūḍhaparyāyam -rūḍhaparyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria