Declension table of ?rūḍhaparicchadā

Deva

FeminineSingularDualPlural
Nominativerūḍhaparicchadā rūḍhaparicchade rūḍhaparicchadāḥ
Vocativerūḍhaparicchade rūḍhaparicchade rūḍhaparicchadāḥ
Accusativerūḍhaparicchadām rūḍhaparicchade rūḍhaparicchadāḥ
Instrumentalrūḍhaparicchadayā rūḍhaparicchadābhyām rūḍhaparicchadābhiḥ
Dativerūḍhaparicchadāyai rūḍhaparicchadābhyām rūḍhaparicchadābhyaḥ
Ablativerūḍhaparicchadāyāḥ rūḍhaparicchadābhyām rūḍhaparicchadābhyaḥ
Genitiverūḍhaparicchadāyāḥ rūḍhaparicchadayoḥ rūḍhaparicchadānām
Locativerūḍhaparicchadāyām rūḍhaparicchadayoḥ rūḍhaparicchadāsu

Adverb -rūḍhaparicchadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria