Declension table of ?rūḍhaparicchada

Deva

MasculineSingularDualPlural
Nominativerūḍhaparicchadaḥ rūḍhaparicchadau rūḍhaparicchadāḥ
Vocativerūḍhaparicchada rūḍhaparicchadau rūḍhaparicchadāḥ
Accusativerūḍhaparicchadam rūḍhaparicchadau rūḍhaparicchadān
Instrumentalrūḍhaparicchadena rūḍhaparicchadābhyām rūḍhaparicchadaiḥ rūḍhaparicchadebhiḥ
Dativerūḍhaparicchadāya rūḍhaparicchadābhyām rūḍhaparicchadebhyaḥ
Ablativerūḍhaparicchadāt rūḍhaparicchadābhyām rūḍhaparicchadebhyaḥ
Genitiverūḍhaparicchadasya rūḍhaparicchadayoḥ rūḍhaparicchadānām
Locativerūḍhaparicchade rūḍhaparicchadayoḥ rūḍhaparicchadeṣu

Compound rūḍhaparicchada -

Adverb -rūḍhaparicchadam -rūḍhaparicchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria