Declension table of ?rūḍhamūlatva

Deva

NeuterSingularDualPlural
Nominativerūḍhamūlatvam rūḍhamūlatve rūḍhamūlatvāni
Vocativerūḍhamūlatva rūḍhamūlatve rūḍhamūlatvāni
Accusativerūḍhamūlatvam rūḍhamūlatve rūḍhamūlatvāni
Instrumentalrūḍhamūlatvena rūḍhamūlatvābhyām rūḍhamūlatvaiḥ
Dativerūḍhamūlatvāya rūḍhamūlatvābhyām rūḍhamūlatvebhyaḥ
Ablativerūḍhamūlatvāt rūḍhamūlatvābhyām rūḍhamūlatvebhyaḥ
Genitiverūḍhamūlatvasya rūḍhamūlatvayoḥ rūḍhamūlatvānām
Locativerūḍhamūlatve rūḍhamūlatvayoḥ rūḍhamūlatveṣu

Compound rūḍhamūlatva -

Adverb -rūḍhamūlatvam -rūḍhamūlatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria