Declension table of ?rūḍhamūla

Deva

NeuterSingularDualPlural
Nominativerūḍhamūlam rūḍhamūle rūḍhamūlāni
Vocativerūḍhamūla rūḍhamūle rūḍhamūlāni
Accusativerūḍhamūlam rūḍhamūle rūḍhamūlāni
Instrumentalrūḍhamūlena rūḍhamūlābhyām rūḍhamūlaiḥ
Dativerūḍhamūlāya rūḍhamūlābhyām rūḍhamūlebhyaḥ
Ablativerūḍhamūlāt rūḍhamūlābhyām rūḍhamūlebhyaḥ
Genitiverūḍhamūlasya rūḍhamūlayoḥ rūḍhamūlānām
Locativerūḍhamūle rūḍhamūlayoḥ rūḍhamūleṣu

Compound rūḍhamūla -

Adverb -rūḍhamūlam -rūḍhamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria