Declension table of ?rūḍhamanyu

Deva

MasculineSingularDualPlural
Nominativerūḍhamanyuḥ rūḍhamanyū rūḍhamanyavaḥ
Vocativerūḍhamanyo rūḍhamanyū rūḍhamanyavaḥ
Accusativerūḍhamanyum rūḍhamanyū rūḍhamanyūn
Instrumentalrūḍhamanyunā rūḍhamanyubhyām rūḍhamanyubhiḥ
Dativerūḍhamanyave rūḍhamanyubhyām rūḍhamanyubhyaḥ
Ablativerūḍhamanyoḥ rūḍhamanyubhyām rūḍhamanyubhyaḥ
Genitiverūḍhamanyoḥ rūḍhamanyvoḥ rūḍhamanyūnām
Locativerūḍhamanyau rūḍhamanyvoḥ rūḍhamanyuṣu

Compound rūḍhamanyu -

Adverb -rūḍhamanyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria