Declension table of ?rūḍhagranthi

Deva

NeuterSingularDualPlural
Nominativerūḍhagranthi rūḍhagranthinī rūḍhagranthīni
Vocativerūḍhagranthi rūḍhagranthinī rūḍhagranthīni
Accusativerūḍhagranthi rūḍhagranthinī rūḍhagranthīni
Instrumentalrūḍhagranthinā rūḍhagranthibhyām rūḍhagranthibhiḥ
Dativerūḍhagranthine rūḍhagranthibhyām rūḍhagranthibhyaḥ
Ablativerūḍhagranthinaḥ rūḍhagranthibhyām rūḍhagranthibhyaḥ
Genitiverūḍhagranthinaḥ rūḍhagranthinoḥ rūḍhagranthīnām
Locativerūḍhagranthini rūḍhagranthinoḥ rūḍhagranthiṣu

Compound rūḍhagranthi -

Adverb -rūḍhagranthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria