Declension table of ?rutajña

Deva

MasculineSingularDualPlural
Nominativerutajñaḥ rutajñau rutajñāḥ
Vocativerutajña rutajñau rutajñāḥ
Accusativerutajñam rutajñau rutajñān
Instrumentalrutajñena rutajñābhyām rutajñaiḥ rutajñebhiḥ
Dativerutajñāya rutajñābhyām rutajñebhyaḥ
Ablativerutajñāt rutajñābhyām rutajñebhyaḥ
Genitiverutajñasya rutajñayoḥ rutajñānām
Locativerutajñe rutajñayoḥ rutajñeṣu

Compound rutajña -

Adverb -rutajñam -rutajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria