Declension table of ?rutāyata

Deva

NeuterSingularDualPlural
Nominativerutāyatam rutāyate rutāyatāni
Vocativerutāyata rutāyate rutāyatāni
Accusativerutāyatam rutāyate rutāyatāni
Instrumentalrutāyatena rutāyatābhyām rutāyataiḥ
Dativerutāyatāya rutāyatābhyām rutāyatebhyaḥ
Ablativerutāyatāt rutāyatābhyām rutāyatebhyaḥ
Genitiverutāyatasya rutāyatayoḥ rutāyatānām
Locativerutāyate rutāyatayoḥ rutāyateṣu

Compound rutāyata -

Adverb -rutāyatam -rutāyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria