Declension table of ?rutābhijña

Deva

NeuterSingularDualPlural
Nominativerutābhijñam rutābhijñe rutābhijñāni
Vocativerutābhijña rutābhijñe rutābhijñāni
Accusativerutābhijñam rutābhijñe rutābhijñāni
Instrumentalrutābhijñena rutābhijñābhyām rutābhijñaiḥ
Dativerutābhijñāya rutābhijñābhyām rutābhijñebhyaḥ
Ablativerutābhijñāt rutābhijñābhyām rutābhijñebhyaḥ
Genitiverutābhijñasya rutābhijñayoḥ rutābhijñānām
Locativerutābhijñe rutābhijñayoḥ rutābhijñeṣu

Compound rutābhijña -

Adverb -rutābhijñam -rutābhijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria